A 622-4 Bhīmarathavidhi

Manuscript culture infobox

Filmed in: A 622/4
Title: Bhīmarathavidhi
Dimensions: 21.5 x 10 cm x 50 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2151
Remarks:

Reel No. A 622/4

Inventory No. 11362

Title Bhῑmarathārohaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu

State complete

Size 21.5 x 10.0 cm

Binding Hole

Folios 47

Lines per Folio 18

Foliation

Scribe Gaṅgārāma

Date of Copying SAM (NS) 769

Place of Deposit NAK

Accession No. 1/1696/2151

Manuscript Features

Excerpts

Beginning

❖ oṃ namo brahmaṇe namaḥ ||
atha bhī(2)maratha jajñē vidhi ||    ||

saptasaptati(3)varṣoni(!), saptāmāsādhikāni ca,
dinā(4)ni saptayuktāni candro daśasatāni ca ||    ||

pehnu hṅava pithipūjā choya (5) māla ||    ||
hṅathukohnu yodaka yāya (6) vidhithyaṃ ||

❖ adyādi || vāke ||
jajamā(7)nasya bhimarathārohana asya daiva(8)ka, vṛrddhiśrāddhe
yavodaka pujā nimi(9)tyarthena, puṣpabhājanaṃ śamarpayāmi ||    ||
(exp. 2left II.1–9)

End

jayamāna, nimarchana yāya || (10) abhiseṣa, candanādi || mohanī || (11) sagona || svāna || kalaśa hlāya || brā(12)hmaṇa ādina || śiva, śakti || jayamā(13)na || śrī lakṣmī || jayamāni hlāya || jāta(14)ka hlācake yidiśina || sephaṃ, ā(15)rati yāya || pūrṇṇacandra yāya || kumā(16)rīśake, ke taṃnake || sarvvamaṃgale || (17) kuhmala pūjā choya || sākṣi thāya || (18) tale vāṅāva || sagona, dhari, cepa(46left1)na thiyake || kalaṃka vācake || brāhma(2)ṇa bhojana yācake || iti bhīmaratha (3) vidhi ||    ||
pehnukohnu cartuthī māla (4) || yināya pūjā māla || degura pūjā (5) māla || (exps. 45right. II 9–46left5)

Colophon

iti bhīmalatha vidhi ||    || (6)
samvat 769 || āṣāḍhaśukla ||
pa(7)śracheyā śrī gaṃgārāma devana coyā ||

❖ adyetyādi ||
yajamānasya sahasracandra (8) darśanakarmmaṇi
amu karmma kartuṃ śrī(9)sūrryyāya eṣorgho namaḥ ||
sahasracandrayā (10) vākya ||    || (exp. 46left. II 5–8)

Microfilm Details

Reel No. A 622/4

Date of Filming 05-09-1973

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 21-05-2007